________________
( ४ )
श्रीलघुहेमप्रभाव्याकरणम्.
योगे गतिसंज्ञा वक्ष्यते । म, परा, अप, सम्, अनु, अब, निम्, दुस्, एतौ रान्तावपि । वि, आङ्, नि, प्रति, परि, उप, अधि, अपि, सु, उत्, अति, अभि ॥
अप्रयोगीत् ॥ १ । १ । ३७ ॥
प्रसक्तस्यादर्शनं लुग्लुब्लोपसंज्ञम् ॥ X वर्णग्रहणे स्वसंज्ञकस्य ग्रहणम् ॥ x कारग्रहणे केवलस्य ॥ x
स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ X तपरो वर्णस्तन्मात्रस्य ग्राहकः x
विरामोऽवसानम् ॥ ×
वर्णानामर्द्धमात्रातिरिक्तकालाव्यवायेन कथनं संहिता ॥ X
स्वराव्यवहितव्यञ्जनसमुदायः संयोगः ॥ x
ह्रस्वं लघु ॥ X विसर्गानुस्वारयुक् संयेोगपरं च गुरु ॥ x
दीर्घ च ॥
शत्रुवदादेशः ॥ X
मित्रवदागमः ॥ ×
घुट् ॥
३ । ३ । २ ॥
गुणोऽरेदोत् ॥ वृद्धिरारैदौत् ॥ ३ । ३ ॥१॥
शिर्घुट् ॥ १ । १ । २८ ॥ पुंस्त्रियोः स्यमौजस् ॥ १ । १ । २९ ॥