________________
संज्ञाप्रकरणम्.
~
~
~
~
~
~
~
~
~
~
~
-
~
~
~
-
~
~
-
~
-
~
~
-
~
-
~
~
-
~
~
---
-
~
~
विवृततमभेदात् । स्पृष्टं करणं वाणाम् । ईषत्स्पृष्टमन्तस्थानाम् । विकृतं स्वराणाम् । ईषद्वितं शषसहानाम् । विकृततरमेदोतोः। अतिविकृततरमैदौतोः । अतिविकृततममवर्णस्य ।।
अनन्तः पञ्चम्याः प्रत्ययः ॥ १।१ । ३८ ॥ विहितः ॥
स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यसङसिभ्यांभ्यसङसोसांङयोस्सुपां त्रयी त्रयी प्रथमादिः ॥ १ । १ । १८॥ इजशटङपाश्चेतः॥
स्त्यादिर्विभक्तिः ॥१।१ । १९॥ सुप्स्यामहिपर्यन्तः ॥
तदन्तं पदम् ॥ १।१। २०॥ सविशेषणमाख्यातं वाक्यम् ॥१।१।२६॥
क्रियार्थो धातुः ॥३।३।३॥ साध्यमानलक्षणा क्रियाऽर्थो यस्य स धातुः ॥
न प्रादिरप्रत्ययः॥३।३।४॥ धातोरवयवः ॥
चादयोऽसत्त्वे ॥ १।१ । ३१ ॥ अव्ययानि स्युः॥ ___ धातोःपूजार्थस्वतिगतार्थाधिपर्यतिकमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ । १ । १॥
धातोरिति पश्चमी षष्ठी च॥ षष्ट्यर्थो द्योतकत्वम् । प्रादीनां क्रिया