________________
तरितमरणम.
(२०९)
अमोऽन्तावोऽधसः ॥६।३।७४ ॥ शेषे । अन्तमः । अवमः । अधमः ॥
पश्चादायन्ताग्रादिमः ॥६।३। ७५॥ शेषे । पश्चिमः । आदिमः । अन्तिमः । अग्रिमः ॥
मध्यान्मः ॥६।३ । ७६ ।। शेषे । मध्या ....
म उत्कर्षापकर्षयोरः ॥ ६ । ३ । ७७ ॥ मध्याच्छेषे। नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः॥
अध्यात्मादिभ्य इकण ।। ६ । ३ । ७८ ॥ शेषे । आध्यात्मिकम् । आधिदैविकम् ॥
समानपूर्वलोकोत्तरपदात् ॥ ६ । ३ । ७९ ॥
शेषे इकण् । सामानग्रामिकः । सामानदेशिकः । ऐहलौकिकः । ६. योगदयेऽपि भवार्थ एव प्रत्यय इत्यन्ये॥
वर्षाकालेभ्यः ।।६।३। ८०॥ शेषे इकण् । वार्षिकः । मासिकः ॥
अंशाहतोः ॥ ७।४ । १४ ॥ ___ उत्तरपदस्य स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिः। पूर्ववार्षिकः । अपरार्षिकः।
श दः श्राद्धकर्मणि ॥६।३। ८१ ।। शेरे इरुण । पारदिकं श्राद्धम् ॥
नव रोगांतपे ॥६।३। ८२ ।। शरदः शेषे इकण । शारदिका शारदोरोग आंतपो वा ॥