________________
ततिप्रकरणम्.
( १७९)
राष्ट्र क्षत्रियार्थाभ्यां सरूपाभ्यां राजापत्ये द्रिरम् । गान्धारयः । साल्वेयाः ॥
पुरुमगधकलिङ्ग-सूरमसद्विस्वरादण् ||६|१|११६॥
राष्ट्र क्षत्रियार्थात्सरूपाद्राजापत्ये द्रिः || पौरवः । मागधः । ममगधाः । कालिङ्गः । सौरमसः । आङ्गः ।।
साल्वांशप्रत्यग्रथकालकूटाश्मकादि ||६|१|११७॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये द्रिः ॥ औदुम्बरिः । उदुम्बराः । प्रात्यग्रथिः । कालकूटिः । आश्रमकिः ||
दुनादिकुर्वित्कोशलाजादायः ॥ ६ । १ । ११८ ॥
सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये द्रिः || आम्बष्ठाः । अम्बष्ठाः । नैषध्यः । कौरव्यः । आवन्त्यः | कौशल्यः । आजाद्यः ॥ पाण्डोडर्थण् ॥ ६ ॥ १ । ११९ ॥
राष्ट्र क्षत्रियार्थात्सरूपाद्राजापत्ये द्रिः । पाण्ड्यः । पाण्डयौ ।
पाण्डवः ॥
शकादिभ्यो द्रेर्लुप् ॥ ६ । १ । १२० ॥
शकानां राजा शकस्यापत्यं वा शकः यवनः ॥ कुन्त्यवन्तेः स्त्रियाम् ॥ १ । १ । १२१ ॥
।
द्रेर्न्यस्य लुप् ॥ कुन्ती । अवन्ती । स्त्रियामिति किम् ? | कौन्त्यः ॥ कुरोर्वा || ६ | १ | १२२ ॥
द्रेर्व्यस्य स्त्रियां लुप् । कुरूः । कौरव्यायणी ॥
रञणोऽप्राच्यभर्गादेः ॥ ६ । १ । १२३ ॥ स्त्रियां लुप् । शूरसेनी । मद्री । दरत । मत्सी । अप्राच्येत्यादि