________________
श्रीरघुहेमप्रभाव्याकरणम्.
(१८० )
किम् ? । पाञ्चाली । भार्गी । कारुषी ॥
वहुष्वस्त्रियाम् ॥ ६ । १ । १२४ ॥
न्तस्य बह्वर्थस्य यो द्रिस्तस्य लुप् ॥ पञ्चालाः । अस्त्रियामिति किम् ? | पाञ्चाल्यः ॥ भृग्वङ्गिरस्कुत्सवशिष्ठगोतमात्रेः ॥ ६ । १ । १२८ ॥
यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप ॥ भृगवः । अङ्गिरसः । कुत्साः । वशिष्ठाः । गोतमाः । अत्रयः ॥ प्राग्भरते बहुस्वरादिन: । ६ । १ । १२९ ॥
बहुषु गोत्रे यः प्रत्ययस्तस्यास्त्रियां लुप् । क्षीरकलम्भाः । उद्दालकाः । प्राग्भरत इति किम् ? | बालाकयः । बहुस्वरादिति किम् ? | पौष्पयः ॥
वोपकाः || ६ | १ | १३० ॥
यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्याऽस्त्रियां लुप् ।। उपकाः । औपकायनाः । लमकाः । लामकायनाः || || ६ । १ । १३१ ॥
तिककितवाद
यः सप्रत्ययस्तस्यास्त्रियां लुप् ॥ तिककितवाः । उब्जककुभाः ॥ द्रास्तथा । ६ । १ । १३२ ।।
द्रादिप्रत्ययान्तानां द्वन्द्वे बह्वर्थे यः सत्र्यादिस्तस्य तथा लुब् यथा पूर्वम् ॥ वृकलोहध्वजकुण्डीविसाः । तथेति किम् ? । गार्गीवत्सवाजाः । तत्रास्त्रियामित्युक्तेर्गार्गीत्यत्र न स्यात् ॥
वाऽन्येन ॥ ६ । १ । १३३ ॥
यादेरन्येन सह द्यादीनां द्वन्द्वे बह्नर्थे यः सद्यादिस्तस्य तथा