________________
NAXXVO-~~
~
wwwwvvvvvvvv
वडितप्रकरणम् (१८१) वा लुब् यथा पूर्वम् ॥ अङ्गवङ्गदाक्षयः । आङ्गवाङ्गदाक्षयः ॥ दयेकेषु षष्ठ्यास्तत्पुरुषे यादेवा ॥ ६ । १ । १३४॥
षष्ठीतत्पुरुषे यत्पदं षष्ठ्या विषये द्वयोरेकस्मिश्च स्यात्तस्य यः सयबादिस्तस्य तथा वा लुप् ॥ गर्गकुलम् । गायकुलम् । बिदकुम् । बैदकुलम् । येकेष्विति किम् ? । गर्गाणां कुलं गर्गकुलम् ॥
न प्राग्जितीये स्वरे ॥६।१। १३५ ॥
गोत्रे उत्पन्ने बहुष्वित्यादिना या लुबुक्ता सा प्राग्जितीयेऽर्थे यः स्वरादिस्तद्धितस्तद्विषये न स्यात् ॥ गर्गाणां छात्राः गार्गीयाः । आत्रेयीयाः । प्रागजितीय इति किम् ? । अत्रीयः । स्वर इति किम् ?। गर्गमयम् ॥
गर्गभार्गविका ॥ ६ । १ । १३६ ॥
द्वन्द्वात्मागजितीये विवाहे योऽकल् तस्मिन्नणो लुबभावे निपात्यते ॥ गर्गभार्गविका ॥
यूनि लुप् ॥ ६ । १ । १३७ ॥ विहितस्य प्रत्ययस्य प्राग्जितीयेऽर्थ स्वरादौ प्रत्यये विषयभूते । लुपि सत्यां यः प्राप्नोति स स्यादित्यर्थः ॥ पाण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं युवा पाण्टाहृतः तस्यच्छात्रा इति प्राग्जितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णस्य लुप्, ततो वृद्धेब इत्यब् । पाण्टाहृताः॥
वाऽऽयनणाऽऽयनिओः ॥६।१ । १३८॥ युवार्थयोः प्राग्जितीये स्वरादौ विषये लुप् ॥ गार्गीयाः । गायणीयाः ॥ हौत्रीयाः । हौत्रायणीयाः ॥
द्रीसो वा ॥६। १ । १३९ ॥