________________
( २६ ) . श्रीलघुहेममभाव्याकरणम् अहर्पतिः ॥ अहः पतिः २ । प्रचेता राजन् । प्रचेतो राजन् ।। ___ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीवृद्धिचन्द्रापरनामसद्धिविजयचरणकमलमिलिन्दायमानान्तेबासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां रेफसन्धिः ।।
॥ अथ स्यादिसन्धिः ॥
सो रुः ॥ २।१ । ७२ ॥ पदान्ते ॥
अतोऽतिरोरुः ॥ १।३ । २० ॥ देवोऽय॑ः ॥
घोषवति ॥ १।३ । २१ ॥ आत् परस्य पदान्तस्य रोरुः ।। धर्मो जेता । रोरित्युकारानुपन्धानेह । प्रातरत्र । धातर्गच्छ ।
अवर्णभोभगोऽघोलुंगसन्धिः ॥ १।३ । २२ ॥ पदान्तस्थस्य रो?षवति ॥ देवा यान्ति । भो यासि । भगो इस । अघो वद ॥
व्योः ॥ १।३ । २३ ॥ अवर्णात्परयोः पदान्तस्थयो?षवति लुक् ॥ सचासन्धिः । वृक्ष याति। अव्य याति ॥