________________
स्यादिसन्धिप्रकरणम्.
( २७ )
-
-
R
A
N
..
.
.
.
.
.
रोयः ॥ १।३। २६ ॥ अवर्णभोभगोऽयोभ्यः स्वरे ॥ कयास्ते । भोयत्र । भगोयत्र । अघोयत्र ॥ स्वरे वेति पक्षे लोपे क आस्ते इत्यादि ॥
अस्पष्टाववर्णात्त्वनुनि वा ॥ १।३ । २५ ॥ अवर्णभोभगोऽयोभ्यः परयोः पदान्तस्थयो?यौ स्वरे। पटनु। असावु ॥ कयु । देवायें ॥ भोपॅत्रेत्यादि । पटविह २। तयिह २। असाविन्दुः २ ।
अहः ॥२।१।७४ ॥ पदान्ते रुः । स चासन् परे स्यादि विधौ च पूर्वस्मिन् । दीर्घाहा निदाघः । अहोभ्याम् ।।
रो लुप्यरि ॥ २ ॥ १।७५ ॥ पदान्तेऽन्हः स्यादेः । अहरधीते । लुपीति किम् ?। हे दीर्घाहोऽत्र । अरीति किम् ? । अहो रूपम् ॥
रो रे लुग्दीर्घश्चादिदुतः॥ १।३ । ४१ ॥ अनु ॥पुना रमते । अग्नी रथेन । पटू राजा। अन्विति किम् ? मनोरथः।।
ढस्तड़े ॥ १।३ । ४२ ॥ अनु लुक, दीर्घश्वादिदुतः॥ मादिः। लीढम् । गूढम् । तनिमित्ते दे इति किम् ? । मधुलिड्ढौकते ॥
तदः सेः स्वरे पादार्था॥ १।३।४५॥ लुक् ॥ सैष दाशरथी रामः । सा चेत् पादपूरणीति किम् ?।