________________
( २२४ )
प्रोक्तप्रत्ययस्य । कठाः । चरकाः ॥
तित्तिरिवरतन्तुखण्डिकोखादियण् ॥ ६ | ३ | १८४ ॥
I
नवे । तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । खीयाः इत्येव । तैत्तिराः श्लोकाः॥
श्रीलघुहेमप्रभाव्याकरणम्.
छगलिनो यिन् ॥ ६ ॥ ३ । १८५ ॥
तेने प्रोक्ते वेदे । छागलेयिनः ॥
शौनकादिभ्यो णिन् || ६ | ३ | १८६ ॥ तेन प्रोक्ते वेदे । शौनकिनः । शाहरविणः । आकृतिगणोऽयम् ।। पुराणे कल्पे ॥ ६ ।। १८७ ॥
टान्तात्प्रोक्ते णिन् । पैङ्गीकल्पः ॥
काश्यपकौशिकाद्वेदवच्च । ६ । ३ । १८८ ॥ तेन प्रोक्ते पुराणे कल्पे णिन् । काश्यपिनः । कौशिकिनः । काको धर्मादिः ॥ शिलालिपाराशर्यान्नदभिक्षुसूत्रे ॥। ६ । ३ । १८९ ॥ तेन मोक्त पिन वेदवच्चकार्य्यमस्मिन् । शैलालिनो ब्राः । पाराशरिणो भिक्षवः ॥
कुशाश्वकर्मन्दादिन् ॥ ६.। ३ । १९० ॥
तेन भोजे यथासंख्यं नटसूत्रे भिक्षुसूत्रे च । वेदवच्चकार्य्यमस्मिन् । कुशाखिनः कर्मन्दिनो भिक्षवः ॥
उपज्ञाते । ६ । ३ । १९१ ।।
टान्ताद्यथाविहितं प्रत्ययः । पाणिनीयं शास्त्रम् ॥ कृते ॥ ६ । ३ । १९२ ॥