________________
१८०
. ८३
१९९ २५०
३४ १८१ २०८
वान्येन ६।१ । १३३ ॥ १८४ वा पादः २।४।५॥ । ५० वा बहुव्रीहेः २।४।५॥ | २२६ वाभिनिविशः २।२।२२ ॥ | २२३ वामदेवाद्यः ६।२।१३५॥ २५ वामाद्यादेरीन: ७।१।४॥ | २०४ वामशसि २।१। ५५ ॥ | ३०३ वायनणायनियोः ६।१।१३८॥ २२३ वा युष्मद-कम् ६।३।६७॥ १५९ वास्तुपित्रुषसो यः ६।२।१०९॥ | २४३ वारे कृत्वस ७।२।१०९ ॥ १००
७।३।१०३ ॥ २४८ वाल्पे
७।३ । १४६ ॥ २६८ वावाप्यो- पी३।२।१५६॥
१७३ वाशिन आयनौ ७।४।४६॥ वाश्मनो विकारे ७।४ । ६३॥ | १८५
वाश्चादीयः ६।२।१९॥ वाष्टन आः स्यादौ १।४ । ५२ ॥ वासुदेवार्जुनादकः ६।३ । २०७॥ वाहनात् ६।३। १७८ ॥ वाहर्पत्यादयः १।३ । ५८॥ वाहीकेषु ग्रामात् ६।३। ३६ ॥ वाहीकेष्वब्राह्म-भ्यः ७।३।६३ ॥ वाह्यपथ्युपकरणे ६।३। १७९ ॥ वाह्याद्वाहनस्य २।३ । ७२ ॥ विशतिकात् ६।४।१३९ ॥ विशते--ति ७।४।६७॥ विंशत्यादयः ६।४।१७३ ॥ विशत्यादेर्वा तमट ७।१।१५६॥ विकर्णकुषीत-पे ६।१।७५ ॥ विकणच्छगला-ये ६।१ । ६४ ॥ विकारे ६।२।३०॥
भीन्घुहेमप्रमाव्याकरणम्
२८६
वाधाच्च
१०४ १५७ १७८
ananaa0000nacoericancainer