________________
(२२२)
भीमप्रमाव्याकरणम्
मा.हमममायाकरणम्.
तस्पेदमर्थे धर्मादौ । काठको धर्मादिः। चारककः ॥
गोत्राददण्डमाणवशिष्ये ॥६।३ । १६९ ॥ तस्येदमर्थेऽकन् । औपगवकम् । अदण्डेत्यादि किम् ?। काप्वा दण्डमाणवाः शिष्या वा ॥
रैवतिकादेरीयः ॥६।३ । १७०॥ मोर गात्तस्येदमित्यर्थे । रैवतिकीयाः शिष्याः। गौरग्रीवीयं शकटम् ।।
कोपिञ्जलहास्तिपदादण ॥६।३।१७१ ॥ गोत्रात्तस्येदमित्यर्थे । कौपिअलाः शिष्याः । हास्तिपदाः ॥
संघघोषाङ्कलक्षणेऽञ्यनिनः ॥६।३ । १७२ ॥ वैदः सङ्घादिः । बैद लक्षणम् । एवं गार्गः। गार्गम् । दाक्षः । दाक्षम् ।।
शाकलादकञ् च ॥ ६ । ३ । १७३ ॥ तस्येदमित्यर्थे घादावण् । शाकलकः । शाकलः । सङ्घादिः । शाकलकम् । शाकलं लक्षणम् ॥ ___ गृहेऽमोधोरण धश्च ॥६।३ । १७४ ॥ तस्येदमर्थे । आग्नीध्रम् ॥ __ रथात्सादेश्च वोढङ्गे ॥ ६ । ३ । १७५ ॥
तस्येदमर्थे प्रत्ययः । रथ्योऽश्वः । रथ्यंचक्रम् । द्विरथोऽश्वः । द्विरथ चक्रम् ॥
यः॥ ६ । ३ । १७६ ॥ रथात्सादेश्चतस्येदर्थे । रथ्यः। द्विरथः॥
पत्र टा॥६।३। १७७॥