________________
सविसहरमा
(२११)
मिति तद्धिते स्वरेष्वादेखि नबस्तुवा । अक्षेत्रशम् । आक्षज्ञम् । अनश्वरम् । आनेश्वरम् । अकौशलम् । आकौशलम् । अचापलम् । आचापलम् । अनैपुणम् । आनैपुणम् । अशौचम् । आशौचम् ॥
हलसीरादिकण ॥६।३। १६१ ॥ तस्येदमित्यर्थे । हालिकम् । सैरिकम् ॥
समिध आधाने टेन्यण ॥६।३। ११२॥ तस्येदमित्यर्थे । सामिधेन्योमत्रः । सामिधेनी ऋक् ॥ विवाहे द्वन्दादकल् ॥ ६ । ३ । १६३ ॥
। अत्रिम दाजिका ॥ अब सुरादिभ्यो वैरे ॥६।३ । १६४ ॥ इन्द्रेभ्यस्तस्येदमर्थ विवाहेऽकल् । नाभ्रवशालगायनिका । अदेवादीति किम् ? । दैवासुरम् । राक्षोमुरम् ॥
नटान्नृत्ते ज्यः ॥ ६।३ । १६५ ।। तस्येदमर्थे । टानामिदं नृत्यं नाट्यम् ॥
छन्दोगौक्त्थिकयाज्ञिकबहुवृचाच मानायसंघे ॥६।३ । १६६ ॥
नटात्तस्येदमर्थे ज्यः । छान्दोग्यं धर्मादि । औथिक्यम् । याज्ञिक्यम् । बहुच्यम् । नाट्यम् ॥
आथर्वणिकादणिकलुकच ॥६।३। १६७॥ रास्येदमर्थे धर्मादौ । आथर्वणः ॥
चरणादका ॥ ६ । ३ । १६८ ॥