________________
wwwwwwwwwwwwwwwww
(१०४) श्रीमधुहेमप्रभाव्याकरणम्.
नबादिभ्यश्च बहुव्रीहेरस् । मन्दमेधाः । अल्पमेधाः । अमेधाः । मुमेधाः । दुर्मेधाः ॥
जातेरीयः सामान्यवति ॥ ७।३। १३९ ॥
बहुव्रीहेः॥ ब्राह्मणजातीयः। सामान्याश्रयेऽन्यपदार्थे इति किम् ?। बहुजातिगामः ॥
भृतिप्रत्ययान्मासादिकः ॥ ७।३ । १४०॥ बहुब्रीहेः । पञ्चकमासिकः । मासात् किम् ? । पञ्चकदिवसकः ॥
द्विपदाद् धर्मादन् ॥ ७ । ३ । १४१ ॥ बहुव्रीहेः । साधुधर्मा। द्विपदादिति किम् ? । परमस्वधर्मः ॥
सुहरिततृणसोमाजम्भात् ॥ ७।३।१४२ ॥ बहुव्रीहेरन् । सुजम्मा । हरितजम्मा । तृणजम्भा । सोमजम्मा ॥ दक्षिणेर्मा व्याधयोगे ॥ ७।३। १४३ ॥
बहुव्रीहिनिपात्यः। ईमैं बहु व्रणं वा। दजिगेर्मा मृगः । व्याधयोग' इति किम् ? । दक्षिणेमः पशुः ॥ सुपूत्युत्सुरभेर्गन्धादिद्गुणे ॥७।३ । १४४ ॥
बहुव्रीहेः । सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुंण इति किम् ? । द्रव्ये सुगन्ध आपणिकः ॥
वागन्तौ ॥ ७ । ३ । १४५॥ स्वादिभ्यः परो यो गन्धस्तदन्ताबहुव्रीहेरित् । सुगन्धिः मुगन्धो वा कायः। एवं पूतिगन्धिः पूतिगन्धः इत्यादि ।
वाल्पे ॥ ७।३।१४६ ॥ यो गन्धस्तदन्ताद् बहुव्रीहेरिन् । सपगन्धि सूपगन्ध वा भोजनम् ॥