________________
-
समासप्रकरणम.
(१०३)
पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७ । ३ । १३० ॥
कल्याणीपश्चमा रात्रयः । तत्माधान्य इति किम् ?। कल्याणपशमीकः पक्षः॥
नसुव्युपत्रेश्चतुरः ॥ ७।३ । १३१ ॥ बहुव्रीहेरय समासान्तः । अचतुरः । सुचतुरः । विचतुरः। उपचतुराः। त्रिचतुराः॥
अन्तर्बहिन्यों लोनः ॥७।३। १३२ ॥ बहुव्रीहेरम् ॥ अन्तर्लोमः । बहिर्लोमः॥
भान्नेतुः ॥७।३। १३३॥ बहुव्रीहेरम् । मृगनेत्रा निशा॥
नाभेर्नानि ॥ ७।३ । १३४ ॥ बहुव्रीहेरम् । पद्मनाभः । नानीति किम् ? विकसितवारिजनाभि । नबहोचो माणवचरणे ॥ ७ । ३ । १३५ ॥
बहुव्रीहरए यथासङ्ख्यम् । अनृचो माणवः । बचबरणः । माणवचरणे इति किम् ?। अनुकं साम । वहट्टकं सूक्तम् । ऋक्पूरित्येवसिद्ध नियमाथै वचनम् ॥ नसुदुभ्यः सक्तिसक्थिहलेवा ॥ ७।३। १३६ ॥
बहुव्रीहेरम् । असक्तः । असक्तिः । मुसक्तः । सुसक्तिः । दु:सक्तः। दुःसक्तिः। एवं सक्थिहलिभ्याम् ।।
प्रजाया अस् ॥ ७ । ३ । १३७ ।। नादिभ्यो बहुव्रीहेः ॥ अमजाः । मुमजाः । दुष्पजाः॥
मन्दाल्पाच मेधायाः ॥ ७।३।१३८ ।