________________
(३०० )
श्रीचपुमाचावयाकरणम्.
उपकः ॥ उपियः । उपिकः । उपिलः । उपेन्द्रदत्तकः ॥ ऋवर्णोवर्णात्स्वरादेरादेर्लुक् प्रकृत्या च ॥ ७ ॥३॥३७॥ अनुकम्पोत्पन्नस्य प्रत्ययस्य । मातृयः । प्रातृकः वायुयः । वायुकः । वायुलः । स्वरादेरिति किम् ? | मद्रबाहुः || लुक्युत्तरपदस्य कपून् ॥ ७ । ३ । ३८ ॥
मातृलः ।
1
नृनाम्नोऽनुकम्पायां गम्यायाम् । देवदत्तो देवः । ते लुग्वेत्युतरपदलोपः । अनुकम्पितो देवो देवकः । देवका । उत्तरपदस्येति किम् । दत्तिका ॥
लुक् चाजिनान्तात् ॥ ७ ॥ ३ ॥ ३९ ॥ मनुष्यनाम्नः कप् न् तत्सन्नियोगे लुगुत्तरपदस्य । व्याघ्रकः ॥ षड्वर्जेकस्वरपूर्वपदस्य स्वरे ॥ ७ । ३ । ४० ॥
1
उत्तरपदस्यानुकम्पार्थे प्रत्यये लुक् । अनुकम्पितो वागाशीर्वा दत्तो वागाशीदत्तो वा वाचियः । वाचिकः । वाचिलः । षड्वर्जेत्यादि किम् ? | अनुकम्पिन उपेन्द्रदत्त उपडः । पडङ्गुलिः पयिः । स्वर इति किम् ? | वागाशीर्दत्तकः ॥ द्वितीयात्स्वरादूर्ध्वम् ॥ ७ । ३ । ४१ ॥
देवियः ॥
सन्ध्यक्षरात्तेन ॥ ७ । ३ । ४२ ॥ अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात्स्वरादूर्ध्वं लुक् ।
कुबियः । कुबिकः । कुबिलः ॥
शेवलाद्यादेस्तृतीयात् ॥ ७ । ३ । ४३ ॥
मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये स्वराद्र्ध्व लुक् । शेवलियः । शेवलिकः । शेवलिलः । एवं सुपरिय इत्यादि ॥