________________
( १ )
पदात्परयोर्युष्मदस्मदोरेकवाक्ये ॥ धर्मस्त्वा त्वां वा पातु ।
धर्मो मा मां वा पातु ॥
युष्मदस्म
असदिवामत्र्यं पूर्वम् ॥
२ । १ । २५- ॥
युष्मदस्मद्भ्यां पदम् ॥ जन ! जनौ ! जमा ! वह वह युव युष्मान् वा पातु धर्मः । पूर्वमितिः किम् ? ।
99.
" मयैतत् सर्वमाख्यातं युष्माकं मुनि पुंगवाः ॥
व्यवहितेऽप्यत्र पूर्वशब्दः । तेन चैत्र धर्मो बोथोरक्षतु इत्यन सपूर्वादिति विकल्पो न ॥
जसविशेष्यं वामन्ध्ये ॥ २ । १ । २६ ॥
युष्मदस्मद्भ्यां पूर्वमामन्त्रयमसद् विशेषणे ॥ जिनाः ! शरण्या ! युष्मान्वो वा शरणं प्रपद्ये । अन्वादेशेऽपि । सिद्धाः क्षीणाष्टकर्माणोऽथो सिद्धाः ! शरण्या ! युष्मान् वो वा शरणं प्रपद्ये । जसिति किम् ? । साधो सुविहित वोsथो शरणं प्रपद्ये ॥
नान्यत् ।। २ । १ । २७ ॥
युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामध्यं विशेष्यमामन्त्रये विशेषयो परेऽसदिव न स्यात् ॥ साधो सुविहित त्वा शरणं प्रपद्ये ॥ पादाद्योः ॥ २ । १ । २८ ॥
पदात् परयोर्युष्मदोर्वस्त्रसादिर्न ॥
59
" वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम् ॥ पादाद्योः किम् ? | " पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातीहरणरखेषः ॥ १ ॥ "