________________
स्वरान्ताः पुंल्लिकाः
( २९)
Norwwwwwwwwwwwww wwwwwwwwwwww
समानादमोतः ॥ १।४। ४६ ॥ लुक् ॥ देवम् ॥
शसोऽता सश्च नः पुंलि ॥ १।४।४९ ॥ पूर्वसमानस्य दीर्घस्तत्सनियोगे ॥ देवान् ॥
टाङसोरिनस्यौ ॥ १।४।५॥ अतः ॥ देवेन । देवाभ्याम् ३ ॥
___भिस ऐम् ॥ १। ४ । २ ॥ अतः स्यादेः ॥ देवैः ॥ ऐस्करणादतिजरसैः ।
डेङस्योर्यातौ ॥ १।४।६॥ अतः ॥ देवाय ॥
___एबहुस्भोसि ॥ १।४।४ ॥ अतः स्यादौ ॥ देवेभ्यः २।।
विरामे वा ॥ १।३ । ५१ ॥ अशिटो धुटः प्रथमः ॥ देवात् । देवाद् । देवस्य । देवयोः २ ॥
हस्वापश्च ॥ १।४। ३२॥ स्त्रीदूदन्ताचामो नाम् ॥
दीर्घो माम्यतिसृचतसृषः ॥ १।४।४७॥
समानस्य ॥ देवानाम् । अषू इतिमतिषेधानकारव्यवधानेऽपि दीर्घः । पञ्चानाम् । देवे ॥
नाम्यन्तस्थाकवर्गात्पदान्तःकृतस्य सः शिड्ना