________________
( ३० )
श्रीलघुहेमप्रभाव्याकरणम्
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv .
न्तरेऽपि ॥ २ । ३। १५॥ कृतस्थस्य वा षः ॥ देवेषु । पदमध्ये किं ?। दधिसेक् ॥
वृत्त्यन्तोऽसषे ॥ १।१ । २६ ॥ पदंन॥परार्थाभिधायी समासादित्तिः। इति सेक् शब्दे सस्य पदादित्वम्।।
अदेतः स्यमोर्लुक् ॥ १।४ । ४४ ॥
आमन्त्र्यवृत्तेः ॥ हेदेव। एवं जिनादयः । सर्व। सर्वार्थो विश्वः। उभ, अस्य द्विवचनमेव । उभयट् , नास्य द्विवचनम् । अन्य। अन्यतर। अस्योपादानात् अन्यतमस्य न ग्रहणम् । इतर । डतर, डतम, अनयोः स्वार्थिकयोर्ग्रहणमन्येषामग्रहणार्थ दार्थ च ॥ अन्यार्थस्त्वः । समुच्चयार्थस्त्वत् । अज्ञातात्वतः। त्वकतः। अर्धार्थो नेमः । समसिमौ सर्वार्थौ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम्। स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युस्मद् भवतु अस्मद् किम् इत्यसंज्ञायां सर्वादिः । सर्वः। सौं २॥
जस इः ॥ १।४।९॥ सर्वादेरदन्तस्य ॥ सर्वे ॥ ____रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे ॥ २ । ३ । ६३ ॥
सर्वेण ॥ लादिवर्जनं किम् ? । विरलेन इत्यादि । अनन्त्यस्येति किम् ? । सर्वान् ॥