________________
(७६)
श्रीलबहेमप्रभाल्याकरणम्,
अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ॥२।४। ७८॥ __कारीषमन्ध्या ॥ वाराह्या । अनार्षे किम् ? । वासिष्ठी । वृद्ध किम् ? । वाराही । अणित्र इति किम् ? । आतभागी । बहुस्वरेति किम् ? । दाक्षी । गुरूपान्त्यस्येति किम् ? । औपगवी। अणित्रन्तस्य सतो बहुस्वरस्येति किम् ? । दौवार्या ॥ ष्या पुत्रपत्योः केवलयोरीच तत्पुरुषे ॥२।४।८३॥
कारीषगन्धीपुत्रः ॥ कारीषगन्धीपतिः। केवलयोरिति किम् ?। कारीषगन्ध्यापुत्रकुलम् । मुख्य इत्येव । अतिकारीपगन्ध्यापुत्रः ॥
बन्धौ बहुव्रीहौ ॥ २।४ । ८४ ॥ मुख्य आवन्तः ष्यः केवले ईच ॥ कारीषगन्धीबन्धुः। केवल इत्येव । कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव । अतिकारीषगव्याबन्धुः ॥
मातमातृमातृके वा ॥ २।४। ८५॥ मुख्य आवन्तः ष्यः केवले बहुव्रीहावीन् ॥ कारीपगन्धीमातः । कारीषगन्ध्यामातः। कारीषगन्धीमाता। कारीषगन्ध्यामाता। कारीषगन्धीमातृकः । कारीषगन्ध्यामातकः ॥
तिष्यपुष्योर्भाणि ॥ २।४ । ९० ॥ यो लुक् ॥ तैषी रात्रिः । पौपमहः ॥
कुलाख्यानाम् ।। २। ४ । ७९ ॥ अनार्षद्धाणिअन्तानामन्तस्य स्त्रियां ष्यः ॥ पौणिक्या । गौ-- प्त्या । अनार्ष इत्येव । गौतमी॥
क्रोड्यादीनाम् ॥ २।४ । ८०॥ .