________________
~
~
~
~
wwwwwwwwwwwwwwwwww
(१०८) श्रीलघुहेमप्रचारपाकरणम्.
बहुव्रीहेः कच् । प्रियदधिकः । प्रियोरस्कः। बहुसर्पिष्कः । अमधुकः । बहूपानत्कः । अशालिकः ॥ पुमनहुन्नौपयोलक्ष्म्या एकत्वे ७।३ । १७३ ॥
बहुव्रीहेः कच् । अपुंस्कः। प्रियानडुत्कः । अनौकः । अपयस्कः। सुलक्ष्मीकः । एकत्वे किम् ? । द्विपुमान् २॥
नञोऽर्थात् ॥ ७।३ । १७४ ॥ बहुव्रीहेः कच । अनर्थकं वचः ॥
शेषाहा ॥ ७।३। १७५ ॥ बहुव्रीहेः कच । बहुखट्वकः। बहुखट्वः । शेषात् किम् ? । प्रियपथः॥
बहोर्डे ॥ ७।३ । ७३ ॥ डस्य प्राप्तिर्यतस्ततः समासान्तो डः कच्च न स्यात् ॥ उपबहवो घटाः । ड इति किम् ? । प्रियबहुकः ॥
न नानि ॥ ७।३। १७६ ॥ कच् । बहुदेवदत्तो ग्रामः ॥
ईयसोः॥ ७ । ३ । १७७ ॥ ___ बहुव्रीहे: कच् न । बहुश्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बहुश्रेयसी ॥
यादीदतः के ॥ २।४ । १०४ ॥ इस्वः । पविका । सोमपकः । लक्ष्मिका । वधुका । इति प्राप्ते ॥
न कचि ॥ २।४।१०५॥ ब्यादीदूतो इस्वः । बहूकुमारीकः । बहुकीलालपाकः । इत्यादि ॥
नवापः ॥२।४। १०६ ॥