________________
समाजक
कचि ह्रस्वः । प्रियखट्वकः । प्रियखट्वाकः ॥ उष्ट्रमुखादयः ।। ३ । १ । २३ ॥ बहुलं बहुव्रीहिसमासा निपात्यन्ते ॥ उस्ट्रस्य मुखमिव मुखमस्य
उष्ट्र मुखः । वृषस्कन्धः ॥
सहस्तेन ।। ३ । १ । २४ ॥
अन्यपदार्थे समस्यते स च बहुव्रीहिः । सकर्मकः ॥ सहानुल्ययोगे ॥ ७ । ३ । १७८ ॥
बहुव्रीहेः कच न ॥ सपुत्रो याति । तुल्ययोग इति किम् ? । सलोमकः ॥
भ्रातुः स्तुतौ ।। ७ । ३ । १७९ ॥
( १०९ )
बहुव्रीहेः कच् न ॥ सुभ्राता ॥
नाडीतन्त्रीभ्यां स्त्राङ्गे ॥ ७ । ३ । १८० ।। बहुव्रीहेः कच् न ॥ बहुनाडिः कायः । बहुतन्त्रीग्रवा । स्वान इति किम् ? । बहुनाडीकः स्तम्बः ॥
निष्प्रवाणिः ॥ ७ । ३ । १८१ ॥
कजभावो निपात्यः । निष्प्रवाणिः पटः ॥
सुभ्रवादिभ्यः ॥ ७ । ३ । १८२॥
कच् न । सुभ्रूः । बरोरूः ॥
दिशो रूढधान्तराले ॥ ३ । १ । २५ ॥
नाम रूढचैव दिशो वाचिना नाम्नाऽन्यपदार्थे वाच्ये समस्यते स च बहुव्रीहिः ॥ दक्षिणपूर्वा दिक् । कथं पश्चिमदक्षिणा, कर्मधारयोऽयम् । बहुव्रीहौ हि सर्वनाम्नः पूर्वनिपातः स्यात् । रूढचेवि