________________
समासभकरण
समासपकरणम्.
(१०७)
VVVFruyurveyvvvur
rvvvvvvvvvvvvvv
पूर्वपदस्थाद्रवर्णात् परस्य नो णः । प्रणसं मुखम् ॥
__ वेः खुनग्रम् ॥ ७ । ३ । १६३ ॥ नासिकाया बहुव्रीहौ । विखुः । विनः । विग्रः ॥
__ जायाया जानिः ॥ ७ । ३ । १६४ ।। बहुव्रीहौ । युवजानिः॥
व्युदः काकुदस्य लुक् ॥७।३ । १६५ ॥ बहुव्रीहौ । विकाकुन् । उत्काकुत् ॥
पूणाहा ॥ ७।३। १६६ ॥ बहुव्रीहौ काकुदस्य लुक् । पूर्णकाकुत् । पूर्णकाकुदः ।।
ककुदस्यावस्थायाम् ।। ७।३। १६७ ॥ बहुव्रीही लुक् ।। पूर्णककुद् युवा । अककुद् बालः॥
त्रिककुदिरौ ॥ ७।३। १६८ ॥ गिरावर्थे । परस्य ककुदशब्दस्य ककुनिपात्यः । त्रिककुगिरिः ॥
स्त्रियामूधसो न् ॥ ७।३ । १६९ ॥ बहुव्रहौ। कुण्डोत्री गौः॥
इनः कच ॥७।३। १७०॥ बहुव्रीहेः स्व्यर्थात् । बहुदण्डिका सेना ॥
ऋन्नित्यदितः ॥ ७ । ३ । १७१ ॥ बहुव्रहेः कच् । बहुकर्तृकः । बहुनदीको देशः । नित्येति किम् ? । पृथुश्रीः २॥ दध्युरःसार्पर्मधूपानच्छालेः ॥७।३ । १७२ ॥
३