________________
vvvv
wwwvvvvvv
(१०६) भीलघुहेमप्रभाव्याकरणम्. बहुव्रीहौ ॥ संजः । संज्ञः । मनुः । प्रशः।।
वोर्वात् ॥७।३।१५६ ॥ मानोर्बहुव्रीहौ जुझौ । ऊर्ध्वतुः । ऊर्ध्वज्ञः । ऊर्ध्वजानुः ।।
सुहृदुहृन्मित्रामित्रे ॥ ७ । ३ । १५७ ॥ निपात्यम् । मित्रामित्र इति किम् ? । मुहृदयो मुनिः। दुहृदयो न्यायः ॥
धनुषो धन्वन् ।। ७ । ३ । १५८ ॥ बहुव्रीहौ । शाधन्वा ॥
वा नानि ॥ ७।३। १५९ ॥ धनुषो बहुव्रीहौ धन्वन् । पुष्पधन्वा। पुष्पधनुः ॥
खरखुरान्नासिकाया नस् ॥ ७ । ३ । १६० ॥ बहुव्रीहौ नान्नि।
थान्नाम्न्यगः ॥ २।३।६४ ॥ रघुवर्णात् परस्योत्तरपदस्थस्य नो णः । खरणाः। खुरणाः। नाम्नीति किम् ? । मेषनासिकः । अग इति किम् ? । ऋगयनम् ॥
अस्थूलाच नसः ॥ ७।३ । १६१ ॥ . खरखुराभ्यां नासिकाया बहुव्रीही नाम्नि ॥ द्रणसः॥ खरणसः । खुरणसः । अस्थूलादिति किम् ? । स्थूलनासिकः ॥
उपसर्गात् ॥ ७।३ । १६२ ॥ नासिकाया नसो बहुव्रीहौ ॥
नसस्य ॥२।३।६५॥