________________
तुमतः पुत्रेऽहें सिनामन्त्रये ॥ । ४ । ४० ॥ हे नागीमात । अई इति किम् ? । अरे गार्गीमातृक | ( पंक्ति ६ ठीमां 'शसि मातः ' पछी )
"क्यां पुनर्नवायां स्त्री वर्षाभूर्ददुरे पुमान् । ” भेकजातौ नित्यबीनाभावात् । वर्षाभूः । वर्षाभ्वौ | स्वयंभूः पुंवत् । वधूजम्ब्वादयो देवीबत् । स्वसा ।
"
स्वसा तिस्रश्वतस्रथ ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ १ ॥ ” माला पितृवत् । शसि मातृः । राः पुंवत् । द्यौर्गोवत् । नौग्लौंवत् ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परा
प्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजबनेमिसूरिविरचितायां लघुहेमप्रभायां स्वरान्ताः स्त्रीलिङ्गाः ॥
॥ अथ स्वरान्ता नपुंसकलिङ्गाः ॥
अतः स्यमोऽम् ॥ १ । ४ । ५७ ॥
नपुंसकस्य ॥ कुलम् २ ॥
नपुंसकस्य ॥ कुले २ ॥
-
औरीः ॥ १ । ४ । ५६ ॥
नसोः ॥
नपुंसकस्य शिः ॥ १ । ४ । ५५ ॥
स्वराच्छौ ॥ १ । ४ । ६५ ॥
नपुंसकाभोऽन्तः ॥
नि दीर्घः ॥ १ । ४ । ८५ ॥
शेषघुपरे स्वरस्य ॥ कुलानि २ । शेषं पुंवत् ॥ पञ्चतोऽन्यादेरनेकतरस्य दः ॥ १ । ४ । ५८ ॥