________________
स्वरान्ता न सकलिला
(४३)
नपुंसकस्य स्यमोः।। अन्यत् । अन्यद् । अन्यतरत् २ । इतरत् २। कतरत् २। कतमत् २ । अनेकतरस्येति किम् ? । एकतरम् । सम्बन्धिविज्ञानात् प्रियान्यम् । सर्वादरित्येव । अन्य नाम किचित् । अनिमरम् । अतिजरसम् ॥
जरसो वा ॥ १।४।६०॥ नपुंसकस्य स्यमोलप् ॥ अतिजरः २। अतिजरसी। अतिनरे। शौ परत्वाज्जरम् ॥
धुटां प्राक् ॥ १। ४ । ६६ ॥ स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य पौ धुड्भ्य एव माग नोऽन्तः ॥
न्समहतोः॥१।४। ८६ ॥ स्वरस्य शेषे घुटि दीर्घः ॥ अतिजरांसि । प्रतिजराणि । हृदयानि। हन्दि । उदकानि । उदानि । आसानि । आसनानि ॥
कीबे ॥ २।४। ९७॥ स्वरान्तस्य इस्वः ।। विश्वपम् ।।
अनतो लुप् ॥ १।४। ५९ ॥ ___ नपुंसकस्य स्यमोः ॥ लुपकरणं स्थानिवद्भावनिषेधार्थम् । बेन यत् तदित्यादि । प्रियत्रि ॥
नामिनो लुग वा ॥१।४।६१ ॥ नपुंसकस्य स्यमोः॥ प्रियतिम् ॥
अनामस्वरे नोऽन्तः ॥१।४।६४॥ नाम्यन्तस्य नपुंसकस्य स्यादौ । प्रियतिसणी। प्रियतिसृगि ।।
वान्यतः पुमांष्टादौ स्वरे ॥ १॥४॥३२॥