________________
( १७४)
श्रीलघुहेमप्रभाव्याकरण
अपत्ये ॥ अङ्गहीना अनियतपुंस्का वा स्त्रियः क्षुद्राः । काणेरः । काणेयः । दासेरः । दासेयः । नाटेरः । नाटेयः || गोधाया दुष्टे पारश्च ॥। ६ । १ । ८१ ॥ अपत्ये एरण || गौधारः । गौधेरः । योऽहिना गोधायां जन्यते ॥ जण्टपण्टात् ॥ ६ । १ । ८२ ॥
अपत्ये णारः ॥ जाण्टारः । पाण्टारः ॥
www
चतुष्पाद्द्भ्य एयञ् ॥ ६ । १ । ८३ ॥
अपत्ये ॥ कामण्डलेयः । सौरभेयः ॥
गृष्टयादेः ॥ ६ । १ । ८४ ॥
1
अपत्ये एयञ् ॥ गार्ष्टयः । इाष्टृयः । मित्रयोरपत्यमिति विग्रहे ऋष्यणि प्राप्ते एयव् || केकयमित्रयुप्रलयस्य यादेरिय् च ॥ ७ । ४ । २ ॥ ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः ॥ इतीयादेशे प्राप्ते || सारवैक्ष्वाक मैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ॥
७ । ४ । ३० ॥
ते निपात्यन्ते ॥ इति लोपः । मैत्रेयः ॥ यस्कादेगोंत्रे || ६ | १ । १२५ ॥
यः प्रत्ययस्तदन्वस्य बहुगोत्रार्थस्य यस्कादेर्यः प्रत्ययस्तस्यास्त्रियां लुन् || यस्काः । लह्याः । मित्रयवः । गोत्र इति किम् ? ।
यास्काश्छात्राः ॥
वाडवेयो वृषे । ६ । १ । ८५ ॥ एयणेयञ् वा निपात्यते ॥ वाडवेयः ॥