________________
(१७३)
on
अन्त्यस्वरादेलुगू न ॥ जैमाशिनेयः॥
श्यामलक्षणाहाशिष्ठे ॥६।१।७४ ॥ अपत्ये एयण ॥ श्यामेयो लाक्षणेयो वाशिष्ठः ॥
विकर्णकुषीतकात्काश्यपे ॥ ६ । १ । ७५ ॥.
अपत्ये एयण ॥ वैकर्णेयः कौषीतकेयः काश्यपः । वैकणि कोपीतकिरन्यः॥
भ्रुवो ध्रुव च ॥६।१।७६ ॥ अपत्ये एयण ॥ भ्रौपेयः॥
कल्याण्यादेरिन् चान्तस्य ॥६।१।७७ ॥ अपत्ये एयण ॥ काल्याणिनेयः॥
हृद्भगसिन्धोः ॥७। ४ । २५ ॥ हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादे डिणिति तडिते ॥ सौहार्दम् । सौभागिनेयः । साक्तुसैन्धवः। बहुलाधिकारात् सौहृदं दौहृदमित्यपि ॥
अनुशतिकादीनाम् ॥ ७॥ ४ । २७ ॥ णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेः स्वरस्य वृद्धिः॥ पारस्नेणेयः॥
कुलटाया वा ॥६।१।७८॥ अपत्ये एयण इन् चान्तस्य ॥ कौलटिनेयः । कौलटेयः ॥ चटकाण्णरः स्त्रियां तु लुप ॥ ६।१। ७९ ॥
अपत्ये ॥ चाटफरः । अस्नियामित्येव सिद्धे प्रत्ययान्तरबाधना गैरविधानम् ॥
क्षुद्राभ्य एरण वा ॥ ६।१।०॥