________________
युष्मदस्मत्मक्रिया...
( ५९ )
युष्मदस्मदोः ॥ तव । मम । प्राक् चाक इत्येव । तवक । ममक । युवयोः २ । आवयोः २ ॥
आम आकम् ॥ २ । १ । २० ॥
1
युष्मदस्मद्भ्यां परस्य ॥ युष्माकम् । अस्माकम् | त्वयि । मयि । युष्मासु । अस्मामु । युष्मानस्मान् वाचष्टे युष्मयतेरस्मयतेश्व किपि युष्म अस्म इति मान्तत्वे एकदेशविकृतन्यायेन त्वमादय आदेशाः । त्वम् । अहम् | युषाम् २ । असाम् २ | यूयम् । वयम् । युषाम् । असाम | युषान् । असान् । युष्या । अस्या । युषाभ्याम् ३ । असाभ्याम् ३ | युषाभिः । असाभिः । तुभ्यम् । मह्यम् ॥
मोर्चा ॥ २ । १ । ९॥
अस
असाकम् । त्वां मां अतिमाम्
शेषे स्यादौ युष्मदस्मदोर्लुक् ॥ युषभ्यम् । युष्मभ्यम् । भ्यम् । अस्मभ्यम् । युषत् । युष्मत् । असत् । अस्मत् । तव । मम । युष्योः । अस्योः । युषाकम् । युष्माकम् । अस्माकम् । युष्य । अस्यि । युषासु । असासु । वातिक्रान्तः, अतित्वम् । अत्यहम् | अतित्वाम् ३ । ३ । अतियूयम् । अतिवयम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् ३ । अतिमाभ्याम् ३ । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वभ्यम् । अतिमभ्यम् । अतित्वत् २। अतिमत् २ । अतितव । अतिमम । अतित्वयोः २ । अतिमयोः । अतित्वाकम् | अनिमाकम् । अतित्वयि । अतिमयि । अतिवासु । अतिमा । युवामावां वातिक्रान्तः, अतित्वम् । अत्यहम् । अतियुवाम् ३ । अत्यावाम् ३ । अतियूयम् । अतिवयम् । अतियुवाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । अतितुभ्यम् । अतिमह्यम् । अतियुवभ्यम् । अत्यावभ्य