________________
V
~
(५८) श्रीलघुहेमप्रमान्याकरणम्,
व्यअनादौ तदतत्सम्बन्धिनि स्यादौ आः स्यात् ॥ युवाम् २। आवाम् २॥ _ यूयंवयं जसा ॥ २॥ १। १३ ॥ युष्मदस्मदोः प्राक् चाकः ॥ यूयम् । वयम् । यूयकम् । वयकम् ॥
त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२ । १ । ११ ॥ स्यादौ युष्मदस्मदोर्मन्तस्य । त्वाम् । माम् ॥
शसो नः ॥२।१। १७॥ युष्मदस्मद्भ्यां परस्य ॥ युष्मान् । अस्मान् ॥
टायोसि यः॥२।१ । ७॥ युष्मदस्मदोः ॥ त्वया । मया । युवाभ्याम् ३। आवाभ्याम् ३ । युष्माभिः । अस्माभिः॥
तुभ्यंमा ड्या ॥२।१ । १४ ॥
युष्मदस्मदोः ॥ तुभ्यम् । मह्यम् । प्राक् चाक इत्येव । तुभ्यकम् । माकम् ॥
अभ्यं भ्यसः ।। २।१।१८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीबहुवचनस्य ।।
शेषे लुक् ॥ २।१।८॥ आत्वयत्वनिमित्तेतरस्यादौ युष्मदस्मदोरन्तस्य लुक् ॥ युष्मभ्यम् । अस्मभ्यम् । शेषे किम् ? । त्वयि । मयि ॥
ङसेश्चाद् ॥ २॥ १ ॥ १६ ॥ युष्मदस्मद्भ्यां परस्य पश्चमीभ्यसः॥ त्वद् । मद् । युस्मद् । अस्मद् ॥
तवमम उसा ॥२।१।१५॥