________________
अन्त्यस्वरादेरिनि ज्यादौ च ॥ लजिष्टः । समीयान् । स्वनिष्ठः । त्वचीयान् ॥
अल्पयूनोः कन् वा ॥ ७ । ४ । ३३ ॥
णीष्ठेयसौ । कनिष्ठुः । कनीयान् । अल्पिष्ठः । अल्पीयान् । यविष्ठः । यवीयान् ॥
प्रशस्यस्य भ्रः ॥ ७ । ४ । ३४ ॥
णीष्ठेयसौ । श्रेष्ठः । श्रेयान् ॥
वृद्धस्य च ज्यः ॥ ७ । ४ । ३५ ॥ प्रशस्यस्य णीष्ठेयसौ । ज्येष्ठः ।।
ज्यायान् ॥ ७ । ४ । ३६ ॥
निपात्यते । ज्यायान् ॥
वाढान्तिकयोः साधने दौं ॥ ७ । ४ । ३७ ॥
णीष्ठेयसौ । साधिष्ठः । साधीयान् । नेदिष्ठः । नेदीयान् । प्रियस्थिरेति प्रादय आदेशाः । प्रेष्ठः । प्रेयान् । स्थेष्ठः । स्येथान् । स्फेष्टः । स्फेयान् । वरिष्टः । वरीयानित्यादि । पृथुमृदुभृशेत्यादिना ऋकारस्य इः । प्रथितः । प्रश्रीयान् । ब्रदिष्टः । म्रदीयान् । इत्यादि । बहोणष्ठे भूय् ॥ ७ । ४ । ४० ॥
भूयिष्ठः । " भूर्लक् चैवर्णस्य" । भूयान् । भूऊ इत्यूकारप्रश्लेपादवादेशो न । स्थूलदूरेत्यादिनाऽन्तस्थादिलोपे गुणे च । स्थविष्ठः स्थवीयान् । दविष्टः । दवीयान् । हसिष्ठः । ह्रसीयान् । क्षेपिष्ठः । क्षेपीयान । क्षोदिष्टः । क्षोदीयान् । त्र्यन्त्यस्वरादेः । करिष्टः । करीयान् ॥
त्यादेश्च प्रशस्ते रूप ॥ ७ । ३ । १० ॥