________________
vvvvvvvvvvvAAAAAAAArr.
मुकुमारतमः । कारकतमः ॥ वान्तमान्तितमान्तितोऽन्तियान्तिषद ॥ ७॥४॥३१॥
एते तमवाद्यन्ताः कृतितिकादिलोपादयो वा निपात्यन्ते । अतिशयेनान्तिकः अन्तमः । अत्र :तिकशब्दलोपो नोऽप्रशान इति सत्वाभावव निपात्यते। पक्षेऽन्तिकतमः॥ अन्तिमः। अत्र कशब्दस्य लोपः । पक्षे अन्तिकत: । अन्तितः ॥ अपादानलक्षणे तसौ कस्य लोपः। पक्षे अन्तिकतः । अन्तिके साधुः। अन्तियः॥ कलोपः इकारस्य च लोपाभावः॥ पक्षे अन्तिक्यः । अन्तिके सीदति अन्तिपत् । अत्र कलोपः सस्य षत्वं च । पक्षे अन्तिकसत् ॥
ढयोर्विभज्ये च तरप् ।। ७।३।६॥ द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात्तरम् ।। पटुतरः। एवं साकाश्यकेभ्यः पाटलिपुत्रका आन्यतराः ॥
क्वचित् स्वार्थे ॥७।३।७॥ स्वार्थेऽपि तरप । अभिन्नमेव अभिन्नतरकम् ॥ उच्चस्तराम् ॥ किंत्याद्येव्ययादसत्त्वे तयोरन्तस्याम् ॥७॥३॥ ८॥ __तमप्तरपोः । किंतराम् । किंतमाम् ॥ पचतितराम् । पचतितमाम् । अपराह्नेतराम् । अपराह्नेतमाम् । नितराम। नितमाम् । सत्त्वे तु उच्चैस्तरस्तरुः ॥ __ गुणाङ्गादेष्ठेयसू ।। ७।३ । ९॥
तमप्तरपोर्विषये यथासङ्ख्य म् ॥ पटिष्ठः । पटुतमः । पटीयान् । पटुतरः ॥ विन्मतोणाष्टेयसौ लुप ॥७।४।३२॥
नैकस्वरस्य ।। ७।४।४४॥