________________
सन्दितमारनप.
(१६९)
सुद्धे यम् ॥ काप्पा आविरसः । एवं बौध्यः ।....
वतण्डात् ।।६।१।४५॥ आङ्गिरसे युद्धे यमेव ॥ वातण्ड्य आङ्गिरसः॥
स्त्रियां लुप ॥ ६ । १ । ४६॥ वतण्डादागिरसे यत्र ॥ वतण्डी
कुञ्जादे यन्यः ॥६।१ । ४७॥ वृद्धे ॥ कौमायन्यः । प्राधायन्यः॥ __ स्त्रीबहुष्वायन ॥ ६ । १।४८॥
कुमादेवहुत्वविशिष्टे वृद्धे स्त्रियां चाऽबहुत्वेऽपि आयनम् ॥ कोमायनी । बानायनी । कौआयनाः। ब्रानायनाः ॥
अश्वादेः॥६।१। ४९ ॥ वृद्ध आयनम् ॥ आश्वायनः । शाङ्खायनः ॥
शपभरद्वाजादात्रेये ॥६।१। ५०॥ हरे आयनम् ॥ शापायनः । भारद्वाजायनः ॥
भगानगर्ने ॥६।१। ५१ ॥ तुडे आयनम् ॥ भायणस्वैगर्तः ॥
आत्रेयाद्भारद्वाजे ॥६।१ । ५२ ॥ यून्यायनम् ॥ आत्रेयायणो भारद्वाजः ॥
जिदार्षादणिोः ॥६।१।१०॥
विदार्षश्च योऽपत्यप्रत्ययस्तदन्तात्परस्य यून्यण इनश्च लुप् ॥ इतीबो लुप। तैकायनिः पिता . कायनिः पुत्रः । वासिष्ठः पिता वासिष्ठः पुतः ॥
नड़ादिभ्य आयनण-॥६।१। ५३ ॥