________________
( १६८ )
श्रीलघुहेमप्रभाकरणम्.
अपत्ये इस् तद्योने एषाम् । वैयासकिः ॥ तकिः । नैषादकिः । बैम्बकिः । चाण्डालकिः ॥
सौधा
पुनर्भू पुत्र दुहितृननान्दुरनन्तरेऽञ् ।। ६ । १ । ३९ ॥ पौनर्भवः । पौत्रः । दौहित्रः । नानान्द्रः ॥
1
परस्त्रियाः परशुश्चासावयें ॥। ६ । १ । ४० ॥ अनन्तरेऽब् ।। पारशवः । असावर्ण्य इति किम् ? | पारनै गेयः ॥ बिदादेवृद्धे ॥ ६ ॥ १ ॥ ४१ ॥
अम् ॥ बैदः । और्वः ॥ यञञोश्यापर्णान्तगोपवनादेः ॥। ६ । १ । १२६ ॥
बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप् । गर्गाः । बिदाः । अश्यापर्णेत्यादि किम् ? । गौपवमाः ॥
गर्भार्यञ् ।। ६ । १ । ४२ ॥
वृद्धे ॥ गार्ग्यः । वास्यः । गर्गाः । वत्साः । वैयाघ्रपद्यः । आवव्यः । कात्यः । पतिमाप्यः । कौण्डिन्यः ॥
जातिश्च णितद्धितयस्वरे ।। ३ । २ । ५१ ।. अन्या परतः स्त्री विषयभूते पुंवदन्ङ् ॥ इति पुंवद्भावस्तु न । कौण्डिन्यागस्त्येति निर्देशेन तस्यानित्यत्वात् ॥' कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥ ६ |१| १२७॥ बहुगोत्रार्थयोर्यणास्त्रियां लुप् ॥ कुण्डिनाः । अगस्तयः ॥ मधुवोर्ब्राह्मणकौशिके ॥ ६ ॥ १ ॥ ४३ ॥ वृद्धे यन् ॥ मावन्यो ब्राह्मणः । बाभ्रव्यः कौशिकः ॥ कपिबोधादाङ्गिरसे ॥ १ । १ । ४४ ॥