________________
करणम्.
( १६७ )
wwwwwwvv
अप्यन्त्यस्वरादेर्लुग्न ॥ गायिनः । वैदधिनः । कैशिनः । पा
णिनः । गाणिनः ॥
अवर्मणो मनोऽपत्ये ॥ ७ । ४ । ५९ ॥
अन्यन्त्यस्वरादेर्लुक् । सौषामः । अवमण इति किम् ? । चाक्रवर्मणः ॥
अपत्ये इब् || आजधेनविः । बाप्पनः ॥
हितनाम्नो वा ॥ ७ । ४ । ६० ॥
अपत्यार्थेऽण्यन्त्ययस्वरादेर्लुक् ।। हैतनामः । हैतनामनः ॥ पादिन्धृतराज्ञोऽणि ॥ २ ॥ १ ॥ ११० ॥ अतो लुक् ॥ औक्ष्णः । भ्रौणघ्नः । वार्त्रघ्नः । धार्त्तराङ्गः ॥ लोम्नोऽपत्येषु ॥ ६ ॥ १ । २१ ॥
1
अः । उडुलोमाः । बहुवचननिर्देशात् एकस्मिन्नपत्ये द्वयोश्च नाहादिलादिव । औडुलोमिः । औडलोमी ॥
अजादिभ्यो धेनोः ॥। ६ । १ । ३४ ।।
ब्राह्मणाद्वा ॥ ६ । १ । ३५ ॥ धेनोरपत्ये इम् ॥ ब्राह्मणधेनविः । ब्राह्मणधेनवः ॥ भूयः संभूयोऽम्भोऽमितौजसः स्लुक् च ॥६॥६॥३६॥ अपत्ये इञ् । भौयिः । सांभूयिः । आम्भिः । आमितौजः ॥ शालङ्कयौदिषाडिवावलि ॥ ६ । १ । ३७ ॥ इमन्तं निपात्यते । शालङ्किः । औदिः । षाडिः । वालिः ॥ व्यासवरुटसुधातृनिषाद बिम्ब चण्डालादन्त्यस्य चाकू ॥। ६ । १ । ३८ ॥