________________
( १८८ )
भी लघु ममभाग्याकरणम्.
शरदर्भकूदीतृणसोमबल्वजात् ॥ ६ । २ । ४७ ॥ अभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् ॥ शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । बल्वजमयम् ॥
एकस्वरात् ॥ ६ । २ । ४८ ॥
नानोऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् ॥ वाङ्मयम् ॥ दोरप्राणिनः || ६ । २ । ४९ ॥
अभक्ष्याच्छादने विकारेऽवयवे च मयट् । आम्रमयम् । अप्राणिन इति किम् ? | शौवाविधम् । श्वाविन्मयम् ॥ गोः पुरीषे ॥ ६ । २ । ५० ॥
नित्यं मयटू || गोमयम् । पयस्तु गव्यम् । पुरीषे नियमार्थ वचनम् । व्रीहेः पुरोडाशे ॥ ६ । २ । ५१ ॥
विकारे नित्यं मयट् ॥ व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? | ह ओदनः । वह भस्म ॥
तिलयवादनानि ॥ ६ । २ । ५१ ॥
विकारे ऽवयवे च मयट् ॥ तिलमयम् | यवमयम् | अनाम्नीति किम् ? । तैलम् । यावः ॥
।
पिष्टात् ॥ ६ । २ । ५३ ॥
विकारेऽनानि मयट् ॥ पिष्टमयम् ॥
नाम्नि कः ॥ ६ । २ । ५४ ॥
पिष्टाद्विकारे ॥ पिष्टिका ॥ योगोहादीनन् हियङ्गुश्चास्य ।। ६ । २ । ५५ ॥ विकारे नानि ॥ हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव । प्रौ