________________
गोदोहं तम ॥
अपो यञ वा ।। ६ । २ । ५६ ॥
बिकारे ॥ आप्यम् । अम्मयम् ॥
मक
विकाराऽवयवार्थस्य प्रत्ययस्य ॥
लुब् बहुलं पुष्पमूळे ॥। ६ । २ । ५७ ॥
(BGR)
ङधादेर्गौणस्याक्किपस्तद्धितलुक्यगोणीसूच्योः ॥
२ । ४ । ९५ ॥
66
लुक् ।। सप्तकुमारः । पञ्चेन्द्रः । षादिः । गोणस्प्रेति किम् ? । अवन्ती । अक्किप इति किम् ? । पारी । अगोणीसूच्योरिति किम् ? | पञ्चगोणिः । दशसूचिः ॥ अनेन स्त्रीप्रत्ययनिवृत्तौ “ हरीतक्यादिप्रकृतिर्न लिङ्गमतिवर्त्तते " इति लुबन्तस्य स्त्रीत्वात्पुनः स्त्रीप्रत्ययः । मल्लिका पुष्पम् । विदारी मूलम् । कचिन । वारणानि पुष्पाणि । ऐरण्डानि मूलानि । कचिह्निकल्पः । शिरीषाणि चैरीषाणि पुष्पाणि । हीवेराणि सणि मूलानि । कचिदन्यत्रापि । आमलकी वृक्षः ||
फले ॥। ६ । २ । ५८ ॥
विकारे ऽवयवे चार्थे प्रत्ययस्य लुप् ॥ आमलकम् ॥ प्लक्षादेरण् ॥। ६ । २ । ५९ ॥
विकारेऽवयवे वा फले ॥ प्लाक्षम | आश्वत्थम् ॥ न्यग्रोधस्य केवलस्य ॥ ७४ ॥ ७ ॥
यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य मानौ तस्मादेव यः मार्गॆत् ञ्णिति तद्धिते ॥ नैयग्रोधम् । केवलस्येति किम् ? | न्यानोधमूलाः शालयः ॥
J
जम्बा वा ।। ६।२।६१ ॥