________________
(१०१)
wwwwwwwww
बहुगणं भेदे ॥१।१।४०॥ . सङ्ख्यावत्
अव्ययम् ॥३।१ । २१ ॥ सङ्ख्यया ऐकायें समस्यते द्वितीयाद्यन्याथै सङख्येये वाच्ये स च बहुव्रीहिः । उपदशाः । उपबहवः । उपगणाः ॥
एकार्थ चानेकं च ॥३।१। २२ ॥ एकमव्ययं च नाना द्वितीयाघन्तान्यपदार्थे समस्यते स च बव्रीहिः ॥ आरूढवानरो वृक्षः । सुसूक्ष्मजटकेशः । उचैर्मुखः । व्यधिकरणत्वादव्ययस्य न स्यादित्यव्ययानुकर्षणार्थश्वकारः ॥.... परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ॥ ३ । २ । ४९ ॥
उत्तरपदे ॥ दर्शनीयभार्यः। विशेष्यवशादिति किम् ?। गुणीभार्यः। स्त्रीति किम् ?। खलपुदृष्टिः। स्त्र्येकार्य इति किम् ? । कल्याणीवस्त्रम्। कल्याणीनेत्राः। कल्याणीमाता। अनूडिति किम् । करभोरुमार्यः॥ गोश्चान्ते हस्वोऽनंशिसमासेयोबहुव्रीहौ ॥१६॥
गौणस्याकियो ब्यायन्तस्य॥ चित्रगुः। निष्कौशाम्पिः। अतिखखः । अतिब्रह्मबन्धुः। गौणस्पेत्येव । सुगौः। अकिप इत्येव । प्रियकुमारी चैत्रः । गोश्चेति किम् ? । अतितत्रीः । अन्ते इति किम् ?। गोकुलम् । कुमारीप्रियः । कन्यापुरम् । शीत्यादि किम् ? । अधंपिप्पली । बहुश्रेयसी ना ॥
नापप्रियादौ ॥ ३।२। ५३ ॥ स्त्र्येकार्थे उत्तरपदे परे परतः स्त्री पुंवन ॥ कल्याणीपञ्चमा रात्रयः । कल्याणीमियः । अपमियादाविति किम् ? । कल्याणपञ्चमीकः ॥