________________
(१००),
भील
णम्.
नाम्नेति किम् ? । चैत्रः पचति । बहुलग्रहणात् कचिदनामानाम्ना च । भात्यके नमः । अनुष्यचलत् ॥
ऐकायें ॥३।२।८॥ स्पादेलम् ॥ चित्रगुः ॥ ___ सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः ॥३।१।१९ ॥ ऐकायें समासः ॥ मुजर्थों वारः । वार्थः संशयो विकल्पो वा ॥
संख्या समासे ॥३।१ । १६३॥ , अनुपूर्व प्राक् । द्विदशाः । विवाः । सङ्ख्येति किम् ? । गावो वा दश वा। सङ्ख्ययेति किम् ? । दश वा गावो वा । सङ्ख्येये इति किम् ? । द्विविंशतिर्गवाम् ॥
आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे ॥३।१।२०॥ सङ्ख्या नाम्नैकार्थे समासः सङ्ख्येये वाच्ये स च बहुव्रीहिः ॥
__ प्रथमोक्तं प्राक् ॥ ३।१।१४८॥
समासपकरणे ॥ आसन्नदशाः। अदूरदशाः। अधिकदशाः । अध्ययविंशाः । अर्धपञ्चमविंशाः ॥
प्रमाणीसङ्ख्याड्डः ॥ ७ । ३ । १२८ ।। बहुव्रीहेः समासान्तः ॥ स्त्रीप्रमाणाः । द्विनाः ॥
विशतेस्तेर्डिति लुक् ॥७।४।६७॥ अध्यर्धविशाः ॥