________________
(२३४)
भी हेमप्रभाब्याकरणम्।
- ~~~~
~~~~~~~~~~~~~~~~~
~~~
~
~
~
~~~~
तदस्येत्यर्थे इकण । आपूपिकः ॥
अस्थाच्छत्रादेरञ् ॥ ६।४।६०॥ तदस्य शीलमिति विषये । आस्थः । छात्रः । तापसः ॥
तूष्णीकः ॥ ६ । ४ । ६१ ॥ तुष्णीमस्तदस्य शीलमिति विषये को मलुप च निपादेयते। तूष्णीकः॥
प्रहरणम् ॥ ६ । ४ । ६२॥ तदस्येत्यर्थे इकण् तत्पहरणं चेत् । आसिकः ॥ |
परश्वधाहाण ॥ ६ । ४ । ६३ ॥ तदस्य प्रहरणमिति विषये । पारश्वधः । पारश्वधिकः ॥
शक्तियष्टेष्टीकण ॥ ६।४ । ६४ ॥ तदस्य प्रहरणमिति विषये । शाक्तीकी । याष्टीकी ॥
वेष्टयादिभ्यः ॥ ६ । ४ । ६५ ।। तदस्य प्रहरणमित्यर्थे टीकण। ऐष्टीकी। ऐष्टिकी। ऐषीकी । ऐषिकी॥
नास्तिकास्तिकदैष्टिकम् ॥ ६ । ४ । ६ ॥ तदस्येत्यर्थे इकणन्तं निपात्यते । नास्तिकः । आस्तिकः ।। दैष्टिकः॥
वृत्तोऽपपाठोऽनुयोगे ॥६। ४।६७ ॥ तदस्येत्यर्थे इकण । ऐकान्यिकः ॥
बहुस्वरपूर्वादिकः ॥ ६ । ४ । ६८॥ प्रथमान्तात्षष्ट्यर्थे तच्चेत्परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥
. भक्ष्यं हितमस्मै ॥६।४ । ६९ ॥