________________
(२१२) श्रीरला.
प्रावृष इकः ।।६।३। ९९ ॥ सप्तम्यन्ताजाते । प्राषिकः ॥
नाम्नि शरदोऽकत्र ॥ ६ । ३ । १०० ।। सप्तम्यन्ताजाते । शारदका दर्भाः । नाम्नीति किन ? । शारदं सस्यम् ॥
सिन्ध्वपकरात्काणौ ॥ ६ । ३ । १०१ ॥ सप्तम्यन्ताजाते नाम्नि। सिन्धुकः । सैन्धवः । अपकरकः : आपकरः॥
पूर्वीह्नाऽपराह्ना मूलप्रदोषावस्करादकः ॥ ६ । ३। १०२॥
सप्तम्यन्ताज्जाते नाम्नि । पूर्वाह्नकः । अपराह्नकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥
पथः पन्थ च ॥६।३ । १०३ ॥ सप्तम्यन्त जातेऽको नाम्नि ॥ पन्थकः ॥
अश्च वामावास्यायाः ॥६।३।१०४ ॥ अस्मात्सप्तम्यन्ताजाते अः अकश्च नाम्नि । अमावास्यः । अमावास्यकः ॥ आमावास्यः । अमावस्यः ॥
श्रविष्ठापाठादीयण च ।। ६ । ३ । १०५॥ सप्तम्यन्ताज्जाते अः नानि । शाविष्ठीयः । शविष्ठः । भाषाढीयः । अषाढः ॥
फल्गुन्याष्टः ॥६।३ । १०६ ॥ सप्तमन्ताज्जाते नाम्नि । फल्गुनः । फल्गुनी स्त्री ॥
बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते