________________
(२१३)
menad
लुप् ॥६।३। १०७ ॥
सप्तम्यन्ताद्भाणो . ते नाम्नि । बहुलः । अनुराधः । पुष्यः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः ॥ चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६।३।१०८ ॥
एभ्यः सप्तम्यन्तेभ्यो नावे सान्नि स्त्रियां लुम् । चित्र। रेवती । रोहिणी ॥
बहुलमन्येभ्यः ॥ ६।३।१०९ ॥ सप्तम्यन्तेभ्यो भाणोजाते लुप् नाम्नि । अभिजित् । आभिजितः। अश्वयुक् । आश्वयुजः । कचिनित्यम् । अश्विनः । कचित्र । माघः ॥
वा जाते द्विः ॥६।२ । १३७ ॥ योऽण् सडिद्वा । शातभिषः । शातभिषजः। द्विरिवि किम् ।। हैमवतः ॥ स्थानान्तगोशालखरशालात् ॥६।३। ११०॥
सप्तम्यन्ताजाते प्रत्ययस्य नाम्नि लुप् । गोस्थानः । गोशालः। खरशालः । शिशुः ॥
वत्सशालाहा ॥६।३। १११ ॥ सप्तम्यन्ताज्जाते मत्ययस्य नाम्नि लुप् । वत्सशालः । वात्सशालः ॥
सोदर्यसमानोदयौं ॥६।३। ११२॥ जाते निपात्येते । सोदर्यः । समानोदर्यो भ्राता ॥
कालाइये ऋणे ॥६।३।११३ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः । मासिकमृणम् ॥ कलाप्यश्वत्थक्वबुसोमाव्यासैनमसोऽकः॥३३११४॥