________________
(११६) श्रीलपहेमाभाम्याकरणम्.
सङ्ख्यादेनंदीगोदावर्यन्तादव्ययीभावादत् ॥ पानदम् । हिगोदावरम् ॥
शरदादेः॥ ७।३। ९२ ॥ अव्ययीभावादत् ।। उपशरदम् । प्रतित्यदम् ॥
जराया जरस् च ॥ ७।३ । ९३ ॥ अव्ययीभावादत् ॥ उपजरसम् ॥
सरजसोपशुनानुगवम् ॥ ७ । ३ । ९४ ॥ एतेऽव्ययीभावा अदन्ता निपात्याः ॥ सरजसं भुङ्क्ते । उपशुनमास्ते । अनुगवमनः ॥
॥ इत्यव्ययीभावः ॥ ऊयायनुकरणच्चिडाचश्च गतिः ॥३।१।२॥
उपसर्गा धातोः सम्बन्धिनस्ते च प्राग्धातोः ॥ एवमुत्तरेषु । , ऊरीकृत्य । उररीकृत्य । खाकृत्य । शुक्लीकृत्य । पटपटाकृत्य । प्रकृत्य ॥
कारिका स्थित्यादौ ॥३।१।३॥ गतिः ॥ स्थितिर्मयादा वृत्तिा । कारिकाकृत्य ॥
भूषादरक्षेपेऽलंसदसत् ॥३।१।४॥ गतिसंज्ञम् ॥ अलंकृत्य । सत्कृत्य । भूषादिष्विति किम् । अलंकृत्वा ॥
अग्रहानुपदेशेऽन्तरदः ॥३।१।५॥ यथासङ्ख्यं गतिः ॥ अन्तहत्य । अदःकृत्य । अग्रहत्यादि किम् ? । अन्तहत्वा मूषिका श्येनो गतः। अदाकृत्वा गत इति