________________
समासपारण. ....
(११७)
परस्य कथयति ।
कणेमनस्तृप्तौ ॥३।१।६।। गम्यायां गतिः। कणेहत्य, मनोहत्य पयः पिबति । तमाविति किम् ? । तण्डुलावयवे कणे हत्वा ॥
पुरोऽस्तमव्ययम् ॥ ३।१।७॥ ___ गतिः॥ पुरस्कृत्य । अस्तंगत्य। अव्ययं किम् ? । पुरस्कृत्वा। नगरीरित्यर्थः॥
गत्यर्थवदोऽच्छः ॥३।१।८॥ गतिः ॥ अच्छगत्य । अच्छोध ॥
तिरोऽन्तौ ॥३।१।९॥ गतिः । तिरोभूय ॥
कृगो नवा ॥३।१।१०॥ तिरोऽन्तधौं गतिः ॥ तिरस्कृत्य । तिरःकृत्य । पक्षे तिरस्कृत्वा ॥ मध्येपदेनिवचनेमनस्युरस्यनत्याधाने॥३।१।११॥ __ एते कुगो योगे गतयो वा स्युः ॥ मध्येकृत्य । मध्येकृत्वा । पदेकृत्य । पदेकृत्वा। निवचनेकृत्य। निवचनेकृत्वा। मनसिकृत्या मनसिकृत्वा। उरसिकृत्य। उरसिकृत्वा ॥
उपाजेन्वाजे ॥३।१। १२॥ एतौ दुर्वलस्य भग्नस्य वा बलाधानायौँ कगो योगे गती वा॥ उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्याजेकला ॥
स्वाम्येऽधिः ॥३।१।१३।। कुग्योगे वा मतिः॥ चैत्रं ग्रामे अधिकृत्य। अपिछत्वा वा गतः।