________________
- vvvvvvvvvvvvvvvvvvvvvvvvvv
(११८) श्रीलघुहेमप्रभाब्याकरणम्. स्वाम्ये इति किम् । ग्राममधि कृत्वा, उद्दिश्येत्यर्थः॥
साक्षादादिश्व्य र्थे ॥३।१।१४ ॥
कृग्योगे गतिर्वा ॥ साक्षात्कृत्य। साक्षात्कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा ।
नित्यं हस्तेपाणावुद्वाहे ॥३।१ । १५ ॥ एतौ कुग्योगे गती ॥ हस्तकृत्य । पाणौकृत्य । उद्वाह इति किम् ?। हस्ते कृत्वा कार्षापणं गतः ॥
प्राध्वं बन्धे ॥ ३ । १ । १६ ॥ कृग्योगे गतिः॥ प्राध्वंकृत्य । बन्धे किम् ?। प्राध्वं कृत्वा शकटं गतः ॥
जीवकोपनिषदौपम्ये ॥३।१ । १७ ॥ कृग्योगे गतिः ॥ जीविकाकृत्य । उपनिषत्कृत्य ॥
गतिवन्यस्तत्पुरुषः ॥ ३ । १ । ४२॥ नाना सह नित्यं समासः। ऊरीकृत्य । कुब्राह्मणः । बहुव्रीह्यादिलक्षणरहित इति किम् ? । कुपुरुषः ॥
दुनिन्दाकुच्छ्रे ॥ ३ । १ । ४३ ॥ नाम्ना सह नित्यं समासस्तत्पुरुषः । दुष्पुरुषः । दुष्कृतम् ।।
सुः पूजायाम् ॥ ३।१। ४४॥ नाम्ना नित्यं समासस्तत्पुरुषः । सुराजा ॥
अतिरतिक्रमे च ॥३।१। ४५॥ पूजायां नान्ना नित्यं समासस्तत्पुरुषः । अतिस्तुत्य । अतिराजा ॥
. आङल्पे ॥३।१। ४६ ॥ .