________________
( १९२ )
नाम पदमं । वेतस्वरम् । महिष्मान् ॥
नडशीदाहलः ॥ ६ ॥२॥ ७५ ॥ चातुरर्थिको देशे नाम्नि डित् ॥ नड्वलम् । शाद्वलम् ॥ शिखायाः ।। ६ । २ । ७६॥
भीकरणम
चातुरर्थिको वलो देशे नानि । शिखावलं नगरम् || शिरीषादिककणौ ॥ ६ । २ । ७७ ॥
चातुरर्थिको देशे नाम्नि । शिरीषिकः । शैरीषकः ॥
शर्कराया इकणीया च ॥ ६ ॥ २ ॥ ७८ ॥ अर्थचतुष्के इककणौ देशे नान्नि । शार्करिकः । शर्करीयः । शार्करः । शर्करिकः । शार्करकः ॥
रोऽश्मादेः || ६ । २ । ७९ ॥
चातुरर्थिको देशे नानि । अश्मरः । यूषरःः ।। प्रेक्षादेरिन् । ६ । २ । ८० ॥ चातुरर्थिको देशे नानि । प्रेक्षी । फलकी ॥
1
तृणादेः सल || ६ | २ | ८१ ॥ 'चातुरर्थिकी देशे नानि ॥ तृणसा । नदसा ॥
काशादेरिलः ॥ ६ । २ । ८२ ॥ चातुरर्थिको देशे नान्नि । काशिलम् । वाशिलम् ॥
अरीहणादेरकण् ॥। ६ । २ । ८३ ॥
चातुरर्थिको देशे नानि । आरीहणकम् | खाण्डवकम् ॥ सुपन्ध्यादेर्यः ॥ ६ ॥ २ ॥ ८४ ॥
चातुरर्थिकी देशे नान्नि । सौपन्ध्यम् । सौवन्ध्यम् । अतएव T निपातनात्सुपथिनशब्दस्य नागमः पस्य च वा वकारः ॥