________________
रामकरण
1
वा स्यात् । रेफः । प्रायोऽधिकाराद्वकार इत्यपि ।। नामरूपभागाद्धेयः ॥ ७ । २ । १५८ ॥
स्वार्थे । नामधेयम् । रूपधेयम् । भागधेयम् ||
1
मर्तादिभ्यो यः ॥ ७ । २ । १५९ ॥
स्वार्थे वा । देवता ॥
स्वार्थे । मयेः । सूर्यः ॥
नवादीनतनत्नं च नू चास्य ।। ७ । २ । १६० ॥ स्वार्थे यो वा ॥ नवीनम् । नूतनम । नूनम् । नव्यम् ॥ प्रात्पुराणे नश्च ।। ७ । २ । १६१ ॥
ईनतनत्नाः । प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् ॥ देवात्तलू ॥ ७ । २ । १६२ ॥
होत्राया ईयः ॥ ७ । २ । १६३ ॥
स्वार्थे वा । होत्रीयम् ॥
( २९३ )
भेषजादिभ्यष्टधण् ॥ ७ । २ । १६४ ॥
स्वार्थे वा । भैषज्यम् । आनन्त्यम् ॥
प्रज्ञादिभ्योऽण् ॥ ७ । २ । १६५ ॥
स्वार्थे वा । प्राज्ञः । वाणिजः ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७ । २ । १६६ ॥ यथासङ्ख्यं स्वार्थेऽण् वा । श्रौत्रं वपुः । औषधं भेषजम् । काष्ण मृगः ॥
कर्मणः सन्दिष्टे ॥ ७ । २ । १६७ ।।
स्वार्थेऽणु वा । अन्येनान्योऽन्यस्मै यदाह स्वयेदं कार्थमिति