________________
-
- vvvwww
(१६) संपिण्डे 'वयःस्थानाधिके जीवहा ॥६।१।१॥
जीवति प्रपौत्रायत्री युवा ॥ पितृव्ये पितामहप्त्य भ्रातरि वा बयोधिके जीवति जीवदार्यस्यापत्यं गाये गाायणो वा । अन्यत्र गायः॥
युववृद्धं कुत्सार्चे वाः॥६:। १।५॥ यथासंख्य युवा ॥ गायः गाायणो वा युवा जाल्मः । अन्यत्र गाायण एव । वृद्धमचि गाायणः गार्योवा । अन्यत्र गार्य एव । अस्त्रीत्येव । स्त्री गार्गी ।
वृद्धानिः ।।६।१॥ ३० ॥ यून्यपत्ये विवक्षिते याप्रत्ययः स आधा चहात-पासकृतयों वृद्धमत्यपस्वदन्ताद्भवति । आबाद-इत्यस्यापवादः। गार्यस्यापत्यं युवा-गाग्ायणः । एवं दाक्षायणादिः। आधादित्येव । औपयविः॥
अत इन ॥६।१।३१.१ . सन्तादपस्थे । दाक्षिः ॥
वहीनरस्यैत् ॥ ७ ।। मिति तडिते स्वरेष्वादेः स्वरस्य ॥ वैहीनरिः ।।
खः पदान्तात्त्रागैदौत् ॥ ७।४।५॥ णिति तद्धिते इव)वर्णयोस्तत्माप्तौ वृद्धिसंगे तयोरेव स्थाने यो वौ पदान्तौ ताभ्यां प्राग यथासंख्यमैदौतौ स्याताम् । बैयपनम् । सौवश्विः । व इति किम् ? । सौर्णयः । पदान्तादिति किम् ?। यत इमे याताः ॥
द्वारादेः॥७।४।६॥
यच्यारसमा