________________
( १६४ )
श्रीलघुहेमप्रभाव्याकरणम्.
प्राग्वतः स्त्रीपुंसाद् नञस्नञ् ॥ ६ । १ । २५ ॥ येऽर्थास्तेष्वनिदम्यणपवादे च ॥ स्त्रैणम् । पौंस्त्रम् । प्राग्वत इति किम् ? | स्त्रीवत् ॥
त्वे वा ॥ ६ । १ । २६ ॥
स्त्रीपुंसाभ्यां नवस्त्रौ । स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्त्रम् । पुंस्त्वम् । पुंस्ता ||
गोः स्वरे यः ॥ ६ । १ । २७ ॥ गव्यम् । गव्यः । स्वर इति किम ? । गोमयम् ॥ सोऽपत्ये ॥ ६ । १ । २८ ॥
यथाभिहितमणादयः ॥
अस्वयम्भुवोऽव ॥ ७ । ४ । ७० ।। उवर्णान्तस्यापदस्य तडिते । औपगवः । औपगवी ॥
आद्यात् । ६ । १ । २९ ॥
अपत्ये यस्तद्धितः स परमप्रकृतेरेव । पौत्राद्यपत्यं सर्वपूर्वजानामा परमप्रकृतेः पारंपर्येण संबन्धादपत्यं भवतीति अनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्राप्नोतीति नियमार्थ आरम्भः । उपगोरपत्यमनन्तरं वृद्धं वा औपगवः । तस्यापि औपगवः । औपगवेरपि औपगवः ||
पौत्रादि वृद्धम् || ६ । १ । २ ॥ परमप्रकृतेरपत्यम् ॥ गार्ग्यः । पौत्रादीति किम् ? । गार्गिः ॥ वंश्यज्यायोभ्रात्रोजीवति प्रपौत्राद्यस्त्री युवा ||६||१|३||
वंश्यः पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता वयोधिक एक पितृकः एकमातृको वा । गार्ग्यायणः । अस्त्रीति किम् ? । गार्गी ॥