________________
तद्धितप्रकरणम्.
(१६३)
पाग्जितीयेर्थेऽपत्याद्यर्थ ॥ दैत्यः । आदित्यः । आदित्य्यः । याम्यः । प्राजापत्यः । अणपवादे च, आदित्यः । अत्र परत्वात् इब् स्यात् । अनिदमीति किम् ? । आदितीयम् ॥
बहिषष्टीकण च ॥६।१। १६॥ .. ज्यः प्राग्जितीयेऽर्थे ।
प्रायोऽव्ययस्य ॥७।४।६५॥ तद्धितेऽपदस्यान्त्यस्वरादेलक । बाहीकः । बाह्यः ॥
कल्यग्नेरेयण् ॥ ६ । १ । १७ ॥ पाग्जितीयेऽर्थेऽनिदम्यणपवादे च । कालेयम् । आयम् ॥
पृथिव्या आञ् ॥६।।१८॥ पार्थिवः । पार्थिवा । पार्थिवी ॥
उत्सादेर ॥६।१ । १९ ॥ औत्सम् । औदपानम् ॥
बष्कयादसमासे ॥६।१। २० ॥ अञ् ॥ बाष्कयः । असमास इति किम् ? । सौवष्कयिः ॥
देवाद्यञ्च ॥६।१। २१ ॥ अञ् ॥ दैव्यम् । दैवम् ॥
अः स्थाम्नः ॥६।१। २२ ॥ अश्वत्थामः ॥ इत्यपत्यादिषाग्जितीयार्थसाधारणाः प्रत्ययाः ॥ द्विगोरनपत्ये यस्वरादेलुंबहिः ॥६।१ । २४ ॥
प्राग्जितीयेऽर्थे भूतस्य प्रत्ययस्य ॥ द्विरयः । पञ्चकपालः । अनपत्य इति किम् ?। द्वैमातुर. । अद्विरिति किम् ? । पाचकपालम्॥---------