________________
(१६२)
श्रीलघुहेमप्रभाध्याकरणम्,
-
आधः। यथा, लम्बकर्ण आगच्छतीति । तदिरो द्वितीयः, यया, दृष्टसागरः । नात्रावयवार्थत्य क्रियान्वयित्वम् ॥ इति सर्वसमासशेषः॥
इति श्रीतपोगच्छाचार्यविजयदेवररिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविनशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां समासप्रकरणम् ॥
॥ अथ तद्धिताः ॥
तद्धितोऽणादिः ॥६१।१॥ वक्ष्यमाणः । औपगवः ॥
वाऽऽद्यात् ॥६।१ । ११ ॥ पदद्वयमधिधिकृतं स्यात् । तेन पक्षे वाक्यं समासश्च, सूत्रादौ च निर्दिष्टात्मत्ययः॥
प्राग्जितादण ॥ ६ । १ । १३ ॥ येऽर्थास्तेषु वा ॥ औपगवः । माधिष्ठम् ॥
वृद्धिः स्वरेष्वादेणिति तद्धिते ॥७।४।१॥ प्रकृतेः ॥ दाक्षिः । भार्गवः ॥
धनादेः पत्युः ॥६।१।१४ ॥ पाजितीयेऽर्थेऽण् ॥
अवर्णेवर्णस्य ॥ ७।४।६८ ॥ अपदस्य तद्धिते लुक् ॥ धानपतः । आश्वपतः ।।
अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्यु. त्तरपदारयः ॥६।१ । १५॥